Original

कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् ।कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥ २ ॥

Segmented

कथम् चारम् प्रयुञ्जीत वर्णान् विश्वासयेत् कथम् कथम् भृत्यान् कथम् दारान् कथम् पुत्रान् च भारत

Analysis

Word Lemma Parse
कथम् कथम् pos=i
चारम् चार pos=n,g=m,c=2,n=s
प्रयुञ्जीत प्रयुज् pos=v,p=3,n=s,l=vidhilin
वर्णान् वर्ण pos=n,g=m,c=2,n=p
विश्वासयेत् विश्वासय् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
कथम् कथम् pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
दारान् दार pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s