Original

यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् ।व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥ १९ ॥

Segmented

यात्राम् यायाद् अविज्ञातम् अनाक्रन्दम् अनन्तरम् व्यासक्तम् च प्रमत्तम् च दुर्बलम् च विचक्षणः

Analysis

Word Lemma Parse
यात्राम् यात्रा pos=n,g=f,c=2,n=s
यायाद् या pos=v,p=3,n=s,l=vidhilin
अविज्ञातम् अविज्ञात pos=a,g=n,c=2,n=s
अनाक्रन्दम् अनाक्रन्द pos=a,g=n,c=2,n=s
अनन्तरम् अनन्तरम् pos=i
व्यासक्तम् व्यासञ्ज् pos=va,g=n,c=2,n=s,f=part
pos=i
प्रमत्तम् प्रमद् pos=va,g=n,c=2,n=s,f=part
pos=i
दुर्बलम् दुर्बल pos=a,g=n,c=2,n=s
pos=i
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s