Original

यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः ।अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥ १८ ॥

Segmented

यो न उपकृ शक्नोति न अपकृ महीपतिः अशक्य-रूपः च उद्धर्तवे उपेक्ः तादृशः भवेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
उपकृ उपकृ pos=vi
शक्नोति शक् pos=v,p=3,n=s,l=lat
pos=i
अपकृ अपकृ pos=vi
महीपतिः महीपति pos=n,g=m,c=1,n=s
अशक्य अशक्य pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
उद्धर्तवे उद्धृ pos=vi
उपेक्ः उपेक्ष् pos=va,g=m,c=1,n=s,f=krtya
तादृशः तादृश pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin