Original

उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः ।पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥ १७ ॥

Segmented

उच्छिद्यमानम् आत्मानम् ज्ञात्वा राजा महामतिः पूर्व-अपकारिन् हन्याल् लोक-द्विष्टान् च सर्वशः

Analysis

Word Lemma Parse
उच्छिद्यमानम् उच्छिद् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
अपकारिन् अपकारिन् pos=a,g=m,c=2,n=p
हन्याल् हन् pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
द्विष्टान् द्विष् pos=va,g=m,c=2,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i