Original

गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये ।संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥ १६ ॥

Segmented

गुणवन्तो महा-उत्साहाः धर्म-ज्ञाः साधवः च ये संदधीत नृपः तैः च राष्ट्रम् धर्मेण पालयन्

Analysis

Word Lemma Parse
गुणवन्तो गुणवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
साधवः साधु pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
संदधीत संधा pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part