Original

अज्ञायमानो हीनत्वे कुर्यात्संधिं परेण वै ।लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः ॥ १५ ॥

Segmented

अज्ञायमानो हीन-त्वे कुर्यात् संधिम् परेण वै लिप्सुः वा कंचिद् एव अर्थम् त्वरमाणो विचक्षणः

Analysis

Word Lemma Parse
अज्ञायमानो अज्ञायमान pos=a,g=m,c=1,n=s
हीन हा pos=va,comp=y,f=part
त्वे त्व pos=n,g=n,c=7,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
संधिम् संधि pos=n,g=m,c=2,n=s
परेण पर pos=n,g=m,c=3,n=s
वै वै pos=i
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
वा वा pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s