Original

यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना ।अमात्यैः सह संमन्त्र्य कुर्यात्संधिं बलीयसा ॥ १४ ॥

Segmented

यदा तु हीनम् नृपतिः विद्याद् आत्मानम् आत्मना अमात्यैः सह संमन्त्र्य कुर्यात् संधिम् बलीयसा

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
हीनम् हा pos=va,g=m,c=2,n=s,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
सह सह pos=i
संमन्त्र्य सम्मन्त्रय् pos=vi
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
संधिम् संधि pos=n,g=m,c=2,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s