Original

एवं विहन्याच्चारेण परचारं विचक्षणः ।चारेण विहतं सर्वं हतं भवति पाण्डव ॥ १३ ॥

Segmented

एवम् विहन्यात् चारेन पर-चारम् विचक्षणः चारेण विहतम् सर्वम् हतम् भवति पाण्डव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विहन्यात् विहन् pos=v,p=3,n=s,l=vidhilin
चारेन चार pos=n,g=m,c=3,n=s
पर पर pos=n,comp=y
चारम् चार pos=n,g=m,c=2,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
चारेण चार pos=n,g=m,c=3,n=s
विहतम् विहन् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s