Original

आरामेषु तथोद्याने पण्डितानां समागमे ।वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥ १२ ॥

Segmented

आरामेषु तथा उद्याने पण्डितानाम् समागमे वेशेषु चत्वरे च एव सभासु आवसथेषु च

Analysis

Word Lemma Parse
आरामेषु आराम pos=n,g=m,c=7,n=p
तथा तथा pos=i
उद्याने उद्यान pos=n,g=n,c=7,n=s
पण्डितानाम् पण्डित pos=n,g=m,c=6,n=p
समागमे समागम pos=n,g=m,c=7,n=s
वेशेषु वेश pos=n,g=m,c=7,n=p
चत्वरे चत्वर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
सभासु सभा pos=n,g=f,c=7,n=p
आवसथेषु आवसथ pos=n,g=m,c=7,n=p
pos=i