Original

चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ ।आपणेषु विहारेषु समवायेषु भिक्षुषु ॥ ११ ॥

Segmented

चारान् च विद्यात् प्रहितान् परेण भरत-ऋषभ आपणेषु विहारेषु समवायेषु भिक्षुषु

Analysis

Word Lemma Parse
चारान् चार pos=n,g=m,c=2,n=p
pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
प्रहितान् प्रहि pos=va,g=m,c=2,n=p,f=part
परेण पर pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आपणेषु आपण pos=n,g=m,c=7,n=p
विहारेषु विहार pos=n,g=m,c=7,n=p
समवायेषु समवाय pos=n,g=m,c=7,n=p
भिक्षुषु भिक्षु pos=n,g=m,c=7,n=p