Original

पुरे जनपदे चैव तथा सामन्तराजसु ।यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥ १० ॥

Segmented

पुरे जनपदे च एव तथा सामन्त-राजसु यथा न विद्युः अन्योन्यम् प्रणिधा तथा हि ते

Analysis

Word Lemma Parse
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
सामन्त सामन्त pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
यथा यथा pos=i
pos=i
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रणिधा प्रणिधा pos=va,g=m,c=1,n=p,f=krtya
तथा तथा pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p