Original

युधिष्ठिर उवाच ।पार्थिवेन विशेषेण किं कार्यमवशिष्यते ।कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ॥ १ ॥

Segmented

युधिष्ठिर उवाच पार्थिवेन विशेषेण किम् कार्यम् अवशिष्यते कथम् रक्ष्यो जनपदः कथम् रक्ः च शत्रवः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थिवेन पार्थिव pos=n,g=m,c=3,n=s
विशेषेण विशेषेण pos=i
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
जनपदः जनपद pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p