Original

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् ।प्रसादयति धर्मेण प्रसाद्य च विराजते ॥ ९ ॥

Segmented

राजा हि एव अखिलम् लोकम् समुदीर्णम् समुत्सुकम् प्रसादयति धर्मेण प्रसाद्य च विराजते

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
अखिलम् अखिल pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
समुदीर्णम् समुदीर् pos=va,g=m,c=2,n=s,f=part
समुत्सुकम् समुत्सुक pos=a,g=m,c=2,n=s
प्रसादयति प्रसादय् pos=v,p=3,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्रसाद्य प्रसादय् pos=vi
pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat