Original

राजमूलो महाराज धर्मो लोकस्य लक्ष्यते ।प्रजा राजभयादेव न खादन्ति परस्परम् ॥ ८ ॥

Segmented

राज-मूलः महा-राज धर्मो लोकस्य लक्ष्यते प्रजा राज-भयात् एव न खादन्ति परस्परम्

Analysis

Word Lemma Parse
राज राज pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
एव एव pos=i
pos=i
खादन्ति खाद् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s