Original

इति पृष्टो महाराज्ञा कौसल्येनामितौजसा ।राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ॥ ७ ॥

Segmented

इति पृष्टो महा-राज्ञा कौसल्येन अमित-ओजस् राज-सत्कारम् अव्यग्रः शशंस अस्मै बृहस्पतिः

Analysis

Word Lemma Parse
इति इति pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
कौसल्येन कौसल्य pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
अस्मै इदम् pos=n,g=m,c=4,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s