Original

नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन ।महद्भिरिष्ट्वा क्रतुभिर्महायशास्त्रिविष्टपे स्थानमुपैति सत्कृतम् ॥ ६० ॥

Segmented

नराधिपः च अपि अनुशिष्य मेदिनीम् दमेन सत्येन च सौहृदेन महद्भिः इष्ट्वा क्रतुभिः महा-यशाः त्रिविष्टपे स्थानम् उपैति सत्कृतम्

Analysis

Word Lemma Parse
नराधिपः नराधिप pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनुशिष्य अनुशिष् pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
दमेन दम pos=n,g=m,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
महद्भिः महत् pos=a,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part