Original

केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च ।कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ॥ ६ ॥

Segmented

केन भूतानि वर्धन्ते क्षयम् गच्छन्ति केन च कम् अर्चन्तो महा-प्राज्ञैः सुखम् अत्यन्तम् आप्नुयुः

Analysis

Word Lemma Parse
केन केन pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
केन केन pos=i
pos=i
कम् pos=n,g=m,c=2,n=s
अर्चन्तो अर्च् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin