Original

राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च ।यमाश्रिता लोकमिमं परं च जयन्ति सम्यक्पुरुषा नरेन्द्रम् ॥ ५९ ॥

Segmented

राजा प्रजानाम् हृदयम् गरीयो गतिः प्रतिष्ठा सुखम् उत्तमम् च यम् आश्रिता लोकम् इमम् परम् च जयन्ति सम्यक् पुरुषा नरेन्द्रम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हृदयम् हृदय pos=n,g=n,c=1,n=s
गरीयो गरीयस् pos=a,g=n,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
pos=i
यम् यद् pos=n,g=m,c=2,n=s
आश्रिता आश्रि pos=va,g=m,c=1,n=p,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
pos=i
जयन्ति जि pos=v,p=3,n=p,l=lat
सम्यक् सम्यक् pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s