Original

राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् ।राजाभिपन्नस्य कुतः सुखानि राजाभ्युपेतं सुखिनं करोति ॥ ५८ ॥

Segmented

राजा प्रगल्भम् पुरुषम् करोति राजा कृशम् बृंहयते मनुष्यम् राजा अभिपन्नस्य कुतः सुखानि राजा अभ्युपेतम् सुखिनम् करोति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
प्रगल्भम् प्रगल्भ pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
बृंहयते बृंहय् pos=v,p=3,n=s,l=lat
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अभिपन्नस्य अभिपद् pos=va,g=m,c=6,n=s,f=part
कुतः कुतस् pos=i
सुखानि सुख pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
अभ्युपेतम् अभ्युपे pos=va,g=m,c=2,n=s,f=part
सुखिनम् सुखिन् pos=a,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat