Original

दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् ।शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ॥ ५७ ॥

Segmented

दृढ-भक्ति कृतप्रज्ञम् धर्म-ज्ञम् संयत-इन्द्रियम् शूरम् अक्षुद्र-कर्माणम् निषिद्ध-जनम् आश्रयेत्

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
भक्ति भक्ति pos=n,g=m,c=2,n=s
कृतप्रज्ञम् कृतप्रज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
अक्षुद्र अक्षुद्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
निषिद्ध निषिध् pos=va,comp=y,f=part
जनम् जन pos=n,g=m,c=2,n=s
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin