Original

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ॥ ५६ ॥

Segmented

कृतज्ञम् प्राज्ञम् अक्षुद्रम् दृढ-भक्ति जित-इन्द्रियम् धर्म-नित्यम् स्थितम् स्थित्याम् मन्त्रिणम् पूजयेत् नृपः

Analysis

Word Lemma Parse
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
अक्षुद्रम् अक्षुद्र pos=a,g=m,c=2,n=s
दृढ दृढ pos=a,comp=y
भक्ति भक्ति pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
स्थित्याम् स्थिति pos=n,g=f,c=7,n=s
मन्त्रिणम् मन्त्रिन् pos=a,g=m,c=2,n=s
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s