Original

तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः ।मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ॥ ५५ ॥

Segmented

तस्माद् बुभूषुः नियतो जित-आत्मा संयत-इन्द्रियः मेधावी स्मृतिमान् दक्षः संश्रयेत महीपतिम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
बुभूषुः बुभूषु pos=a,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
स्मृतिमान् स्मृतिमत् pos=a,g=m,c=1,n=s
दक्षः दक्ष pos=a,g=m,c=1,n=s
संश्रयेत संश्रि pos=v,p=3,n=s,l=vidhilin
महीपतिम् महीपति pos=n,g=m,c=2,n=s