Original

राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः ।य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ॥ ५४ ॥

Segmented

राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिः नृपः य एवम् स्तूयते शब्दैः कः तम् न अर्चितुम् इच्छति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
भोजो भोज pos=n,g=m,c=1,n=s
विराट् विराज् pos=a,g=m,c=1,n=s
सम्राट् सम्राज् pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
भूपतिः भूपति pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
स्तूयते स्तु pos=v,p=3,n=s,l=lat
शब्दैः शब्द pos=n,g=m,c=3,n=p
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अर्चितुम् अर्च् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat