Original

नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् ।आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥ ५२ ॥

Segmented

नश्येद् अभिमृशन् सद्यो मृगः कूटम् इव स्पृशन् आत्म-स्वम् इव संरक्षेद् राज-स्वम् इह बुद्धिमान्

Analysis

Word Lemma Parse
नश्येद् नश् pos=v,p=3,n=s,l=vidhilin
अभिमृशन् अभिमृश् pos=va,g=m,c=1,n=s,f=part
सद्यो सद्यस् pos=i
मृगः मृग pos=n,g=m,c=1,n=s
कूटम् कूट pos=n,g=m,c=2,n=s
इव इव pos=i
स्पृशन् स्पृश् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
इव इव pos=i
संरक्षेद् संरक्ष् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
इह इह pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s