Original

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् ।मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥ ५१ ॥

Segmented

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् मृत्योः इव जुगुप्सेत राज-स्व-हरणात् नरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रक्ष्याणि रक्ष् pos=va,g=n,c=2,n=p,f=krtya
दूरतः दूरतस् pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
इव इव pos=i
जुगुप्सेत जुगुप्स् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
स्व स्व pos=n,comp=y
हरणात् हरण pos=n,g=n,c=5,n=s
नरः नर pos=n,g=m,c=1,n=s