Original

कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः ।न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ॥ ५० ॥

Segmented

कुर्यात् कृष्णगतिः शेषम् ज्वलितो ऽनिलसारथिः न तु राज्ञा अभिपन्नस्य शेषम् क्वचन विद्यते

Analysis

Word Lemma Parse
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कृष्णगतिः कृष्णगति pos=n,g=m,c=1,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
ज्वलितो ज्वल् pos=va,g=m,c=1,n=s,f=part
ऽनिलसारथिः अनिलसारथि pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
अभिपन्नस्य अभिपद् pos=va,g=m,c=6,n=s,f=part
शेषम् शेष pos=n,g=m,c=2,n=s
क्वचन क्वचन pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat