Original

विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः ।प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ॥ ५ ॥

Segmented

विधिम् पप्रच्छ राज्यस्य सर्व-भूत-हिते रतः प्रजानाम् हितम् अन्विच्छन् धर्म-मूलम् विशाम् पते

Analysis

Word Lemma Parse
विधिम् विधि pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
राज्यस्य राज्य pos=n,g=n,c=6,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हितम् हित pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s