Original

न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् ।पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥ ४९ ॥

Segmented

न हि राज्ञः प्रतीपानि कुर्वन् सुखम् अवाप्नुयात् पुत्रो भ्राता वयस्यो वा यदि अपि आत्म-समः भवेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रतीपानि प्रतीप pos=a,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वयस्यो वयस्य pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
अपि अपि pos=i
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin