Original

नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा ।धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ॥ ४८ ॥

Segmented

न अस्य अपवादे स्थातव्यम् दक्षेण अक्लिष्ट-कर्मना धर्म्यम् आकाङ्क्षता लाभम् ईश्वरस्य अनसूयत्

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपवादे अपवाद pos=n,g=m,c=7,n=s
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
दक्षेण दक्ष pos=a,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
आकाङ्क्षता आकाङ्क्ष् pos=va,g=m,c=3,n=s,f=part
लाभम् लाभ pos=n,g=m,c=2,n=s
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
अनसूयत् अनसूयत् pos=a,g=m,c=3,n=s