Original

यदा तु धनधाराभिस्तर्पयत्युपकारिणः ।आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ॥ ४६ ॥

Segmented

यदा तु धन-धाराभिः तर्पयति उपकारिन् आच्छिनत्ति च रत्नानि विविधानि अपकारिन्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
धन धन pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
तर्पयति तर्पय् pos=v,p=3,n=s,l=lat
उपकारिन् उपकारिन् pos=a,g=m,c=2,n=p
आच्छिनत्ति आच्छिद् pos=v,p=3,n=s,l=lat
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
अपकारिन् अपकारिन् pos=a,g=m,c=6,n=p