Original

यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति ।धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥ ४५ ॥

Segmented

यदा तु अधार्मिकान् सर्वान् तीक्ष्णैः दण्डैः नियच्छति धार्मिकान् च अनुगृह्णाति भवति अथ यमः तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
अधार्मिकान् अधार्मिक pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दण्डैः दण्ड pos=n,g=m,c=3,n=p
नियच्छति नियम् pos=v,p=3,n=s,l=lat
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
pos=i
अनुगृह्णाति अनुग्रह् pos=v,p=3,n=s,l=lat
भवति भू pos=v,p=3,n=s,l=lat
अथ अथ pos=i
यमः यम pos=n,g=m,c=1,n=s
तदा तदा pos=i