Original

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् ।सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ॥ ४४ ॥

Segmented

अशुचीन् च यदा क्रुद्धः क्षिणोति शतशो नरान् स पुत्र-पौत्रान् स अमात्यान् तदा भवति सो ऽन्तकः

Analysis

Word Lemma Parse
अशुचीन् अशुचि pos=a,g=m,c=2,n=p
pos=i
यदा यदा pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्षिणोति क्षि pos=v,p=3,n=s,l=lat
शतशो शतशस् pos=i
नरान् नर pos=n,g=m,c=2,n=p
pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽन्तकः अन्तक pos=n,g=m,c=1,n=s