Original

यदा पश्यति चारेण सर्वभूतानि भूमिपः ।क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥ ४३ ॥

Segmented

यदा पश्यति चारेण सर्व-भूतानि भूमिपः क्षेमम् च कृत्वा व्रजति तदा भवति भास्करः

Analysis

Word Lemma Parse
यदा यदा pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
चारेण चार pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
भूमिपः भूमिप pos=n,g=m,c=1,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
व्रजति व्रज् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
भास्करः भास्कर pos=n,g=m,c=1,n=s