Original

यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा ।मिथ्योपचरितो राजा तदा भवति पावकः ॥ ४२ ॥

Segmented

यदा हि आसीत् अतः पापान् दहति उग्रेण तेजसा मिथ्या उपचरितः राजा तदा भवति पावकः

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अतः अतस् pos=i
पापान् पाप pos=a,g=m,c=2,n=p
दहति दह् pos=v,p=3,n=s,l=lat
उग्रेण उग्र pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
मिथ्या मिथ्या pos=i
उपचरितः उपचर् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s