Original

कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा ।भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ॥ ४१ ॥

Segmented

कुरुते पञ्च रूपाणि काल-युक्तानि यः सदा भवति अग्निः तथा आदित्यः मृत्युः वैश्रवणो यमः

Analysis

Word Lemma Parse
कुरुते कृ pos=v,p=3,n=s,l=lat
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
रूपाणि रूप pos=n,g=n,c=2,n=p
काल काल pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
तथा तथा pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s