Original

न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः ।महती देवता ह्येषा नररूपेण तिष्ठति ॥ ४० ॥

Segmented

न हि जातु अवमन् मनुष्य इति भूमिपः महती देवता हि एषा नर-रूपेण तिष्ठति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
जातु जातु pos=i
अवमन् अवमन् pos=va,g=m,c=1,n=s,f=krtya
मनुष्य मनुष्य pos=n,g=m,c=1,n=s
इति इति pos=i
भूमिपः भूमिप pos=n,g=m,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
देवता देवता pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
नर नर pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat