Original

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः ।दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥ ४ ॥

Segmented

सर्वम् वैनयिकम् कृत्वा विनय-ज्ञः बृहस्पतेः दक्षिण-अनन्तरः भूत्वा प्रणम्य विधि-पूर्वकम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
वैनयिकम् वैनयिक pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
विनय विनय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
दक्षिण दक्षिण pos=a,comp=y
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रणम्य प्रणम् pos=vi
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s