Original

यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् ।असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ॥ ३९ ॥

Segmented

यः तस्य पुरुषः पापम् मनसा अपि अनुचिन्तयेत् असंशयम् इह क्लिष्टः प्रेत्य अपि नरकम् पतेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अनुचिन्तयेत् अनुचिन्तय् pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशयम् pos=i
इह इह pos=i
क्लिष्टः क्लिश् pos=va,g=m,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
अपि अपि pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
पतेत् पत् pos=v,p=3,n=s,l=vidhilin