Original

तस्य यो वहते भारं सर्वलोकसुखावहम् ।तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ॥ ३८ ॥

Segmented

तस्य यो वहते भारम् सर्व-लोक-सुख-आवहम् तिष्ठेत् प्रिय-हिते राज्ञ उभौ लोकौ हि यो जयेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
वहते वह् pos=v,p=3,n=s,l=lat
भारम् भार pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
राज्ञ राजन् pos=n,g=m,c=6,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin