Original

यस्याभावे च भूतानामभावः स्यात्समन्ततः ।भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ॥ ३७ ॥

Segmented

यस्य अभावे च भूतानाम् अभावः स्यात् समन्ततः भावे च भावो नित्यः स्यात् कः तम् न प्रतिपूजयेत्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अभावे अभाव pos=n,g=m,c=7,n=s
pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
अभावः अभाव pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समन्ततः समन्ततः pos=i
भावे भाव pos=n,g=m,c=7,n=s
pos=i
भावो भाव pos=n,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
प्रतिपूजयेत् प्रतिपूजय् pos=v,p=3,n=s,l=vidhilin