Original

यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः ।महता बलयोगेन तदा लोकः प्रसीदति ॥ ३६ ॥

Segmented

यदा राजा धुरम् श्रेष्ठाम् आदाय वहति प्रजाः महता बल-योगेन तदा लोकः प्रसीदति

Analysis

Word Lemma Parse
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
आदाय आदा pos=vi
वहति वह् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
महता महत् pos=a,g=m,c=3,n=s
बल बल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
तदा तदा pos=i
लोकः लोक pos=n,g=m,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat