Original

वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा ।तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥ ३५ ॥

Segmented

वार्त्ता-मूलः हि अयम् लोकः त्रय्या वै धार्यते सदा तत् सर्वम् वर्तते सम्यग् यदा रक्षति भूमिपः

Analysis

Word Lemma Parse
वार्त्ता वार्त्ता pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
त्रय्या त्रयी pos=n,g=f,c=3,n=s
वै वै pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
सम्यग् सम्यक् pos=i
यदा यदा pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s