Original

यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः ।युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ॥ ३४ ॥

Segmented

यजन्ते च त्रयो वर्णा महा-यज्ञैः पृथग्विधैः युक्ताः च अधीयते शास्त्रम् यदा रक्षति भूमिपः

Analysis

Word Lemma Parse
यजन्ते यज् pos=v,p=3,n=p,l=lat
pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
पृथग्विधैः पृथग्विध pos=a,g=m,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
अधीयते अधी pos=v,p=3,n=p,l=lat
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
यदा यदा pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s