Original

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् ।अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥ ३३ ॥

Segmented

धर्मम् एव प्रपद्यन्ते न हिंसन्ति परस्परम् अनुगृह्णन्ति च अन्योन्यम् यदा रक्षति भूमिपः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अनुगृह्णन्ति अनुग्रह् pos=v,p=3,n=p,l=lat
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
यदा यदा pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s