Original

नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् ।यदि राजा मनुष्येषु त्राता भवति धार्मिकः ॥ ३१ ॥

Segmented

न आक्रुष्टम् सहते कश्चित् कुतो हस्तस्य लङ्घनम् यदि राजा मनुष्येषु त्राता भवति धार्मिकः

Analysis

Word Lemma Parse
pos=i
आक्रुष्टम् आक्रुष्ट pos=n,g=n,c=2,n=s
सहते सह् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
हस्तस्य हस्त pos=n,g=m,c=6,n=s
लङ्घनम् लङ्घन pos=n,g=n,c=2,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s