Original

विवृत्य हि यथाकामं गृहद्वाराणि शेरते ।मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥ ३० ॥

Segmented

विवृत्य हि यथाकामम् गृह-द्वाराणि शेरते मनुष्या रक्षिता राज्ञा समन्ताद् अकुतोभयाः

Analysis

Word Lemma Parse
विवृत्य विवृ pos=vi
हि हि pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
गृह गृह pos=n,comp=y
द्वाराणि द्वार pos=n,g=n,c=2,n=p
शेरते शी pos=v,p=3,n=p,l=lat
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
रक्षिता रक्ष् pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
समन्ताद् समन्तात् pos=i
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p