Original

राजा वसुमना नाम कौसल्यो धीमतां वरः ।महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ॥ ३ ॥

Segmented

राजा वसुमना नाम कौसल्यो धीमताम् वरः महा-ऋषिम् परिपप्रच्छ कृत-प्रज्ञः बृहस्पतिम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
वसुमना वसुमनस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
कौसल्यो कौसल्य pos=n,g=m,c=1,n=s
धीमताम् धीमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s