Original

अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः ।दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥ २९ ॥

Segmented

अनयाः सम्प्रवर्तेरन् भवेद् वै वर्ण-सङ्करः दुर्भिक्षम् आविशेद् राष्ट्रम् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
अनयाः अनय pos=n,g=m,c=1,n=p
सम्प्रवर्तेरन् सम्प्रवृत् pos=v,p=3,n=p,l=vidhilin
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
वर्ण वर्ण pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s
दुर्भिक्षम् दुर्भिक्ष pos=n,g=n,c=1,n=s
आविशेद् आविश् pos=v,p=3,n=s,l=vidhilin
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin