Original

न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः ।कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥ २८ ॥

Segmented

न लभेद् धर्म-संश्लेषम् हत-विप्रहतः जनः कर्ता स्वेच्छा-इन्द्रियः गच्छेद् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
pos=i
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
संश्लेषम् संश्लेष pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
विप्रहतः विप्रहन् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
स्वेच्छा स्वेच्छा pos=n,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin