Original

हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः ।भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥ २७ ॥

Segmented

हस्तो हस्तम् स मुष्णीयाद् भिद्येरन् सर्व-सेतवः भय-आर्तम् विद्रवेत् सर्वम् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
हस्तो हस्त pos=n,g=m,c=1,n=s
हस्तम् हस्त pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुष्णीयाद् मुष् pos=v,p=3,n=s,l=vidhilin
भिद्येरन् भिद् pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्तम् आर्त pos=a,g=n,c=1,n=s
विद्रवेत् विद्रु pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin